Original

धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजिवोद्यतां धुरम् ।न ह्य् अवान्छीच् एयुतः सत्यान् मुहूर्तम् अपि जीवितम् ॥ १३ ॥

Segmented

धृत्या अवाक्षीत् प्रतिज्ञाम् स सत्-वाजी इव उद्यताम् धुरम् न हि अवाञ्छीत् च्युतः सत्यात् मुहूर्तम् अपि जीवितम्

Analysis

Word Lemma Parse
धृत्या धृति pos=n,g=f,c=3,n=s
अवाक्षीत् वह् pos=v,p=3,n=s,l=lun
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
वाजी वाजिन् pos=n,g=m,c=1,n=s
इव इव pos=i
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
धुरम् धुर् pos=n,g=f,c=2,n=s
pos=i
हि हि pos=i
अवाञ्छीत् वाञ्छ् pos=v,p=3,n=s,l=lun
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
सत्यात् सत्य pos=n,g=n,c=5,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s