Original

अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः ।दानान् यदित पात्रेभ्यः पापं नाकृत किं चन ॥ १२ ॥

Segmented

अध्यैष्ट यः परम् ब्रह्म न व्यैष्ट सततम् धृतेः दानानि अदित पात्रेभ्यः पापम् न अकृत किंचन

Analysis

Word Lemma Parse
अध्यैष्ट अधी pos=v,p=3,n=s,l=lun
यः यद् pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
व्यैष्ट वी pos=v,p=3,n=s,l=lun
सततम् सततम् pos=i
धृतेः धृति pos=n,g=f,c=5,n=s
दानानि दान pos=n,g=n,c=2,n=p
अदित दा pos=v,p=3,n=s,l=lun
पात्रेभ्यः पात्र pos=n,g=n,c=4,n=p
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
अकृत कृ pos=v,p=3,n=s,l=lun
किंचन कश्चन pos=n,g=n,c=2,n=s