Original

प्रायेण विषये यस्य तच्छीलम् अनुवर्तिनः ।अर्जयन्तो ददृशिरे धनानीव गुणान् अपि ॥ ११ ॥

Segmented

प्रायेण विषये यस्य तत् शीलम् अनुवर्तिनः अर्जयन्तो ददृशिरे धनानि इव गुणान् अपि

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
विषये विषय pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
शीलम् शील pos=n,g=n,c=2,n=s
अनुवर्तिनः अनुवर्तिन् pos=a,g=m,c=1,n=p
अर्जयन्तो अर्जय् pos=va,g=m,c=1,n=p,f=part
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
धनानि धन pos=n,g=n,c=2,n=p
इव इव pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
अपि अपि pos=i