Original

प्रणतान् अनुजग्राह विजग्राह कुलद्विषः ।आपन्नान् परिजग्राह निजग्राहास्थितान् पथि ॥ १० ॥

Segmented

प्रणतान् अनुजग्राह विजग्राह कुल-द्विषः आपन्नान् परिजग्राह निजग्राह आस्थितान् पथि

Analysis

Word Lemma Parse
प्रणतान् प्रणम् pos=va,g=m,c=2,n=p,f=part
अनुजग्राह अनुग्रह् pos=v,p=3,n=s,l=lit
विजग्राह विग्रह् pos=v,p=3,n=s,l=lit
कुल कुल pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=2,n=p
आपन्नान् आपद् pos=va,g=m,c=2,n=p,f=part
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
आस्थितान् आस्था pos=va,g=m,c=2,n=p,f=part
पथि पथिन् pos=n,g=m,c=7,n=s