Original

ततः कदा चित् कालेन तद् अवाप कुलक्रमात् ।राज शुद्धोधनो नाम शुद्धकर्मा जितेन्द्रियः ॥ १ ॥

Segmented

ततः कदाचिद् कालेन तत् अवाप कुल-क्रमात् राजा शुद्धोदनो नाम शुद्ध-कर्मा जित-इन्द्रियः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
कालेन काल pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
कुल कुल pos=n,comp=y
क्रमात् क्रम pos=n,g=m,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शुद्धोदनो शुद्धोदन pos=n,g=m,c=1,n=s
नाम नाम pos=i
शुद्ध शुध् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s