Original

यत् पीतम् आस्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् ।तन् मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ॥ ९ ॥

Segmented

यत् पीतम् आस्वाद-वश-इन्द्रियेण दर्पेण कन्दर्प-विषम् मया आसीत् तत् मे हतम् त्वद्-वचन-अगदेन विषम् विनाशी इव महागदेन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
आस्वाद आस्वाद pos=n,comp=y
वश वश pos=a,comp=y
इन्द्रियेण इन्द्रिय pos=n,g=m,c=3,n=s
दर्पेण दर्प pos=n,g=m,c=3,n=s
कन्दर्प कन्दर्प pos=n,comp=y
विषम् विष pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
वचन वचन pos=n,comp=y
अगदेन अगद pos=n,g=m,c=3,n=s
विषम् विष pos=n,g=n,c=1,n=s
विनाशी विनाशिन् pos=a,g=m,c=1,n=s
इव इव pos=i
महागदेन महागद pos=n,g=m,c=3,n=s