Original

कथङ्कथाभावगतोऽस्मि येन छिन्नः स निःसंशय संशयो मे ।त्वच्छासनात् सत्पथम् आगतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥ ८ ॥

Segmented

कथंकथा-भाव-गतः ऽस्मि येन छिन्नः स निःसंशय संशयो मे त्वद्-शासनात् सत्-पथम् आगतः ऽस्मि सु देशिकस्य इव पथि प्रनष्टः

Analysis

Word Lemma Parse
कथंकथा कथंकथा pos=n,comp=y
भाव भाव pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निःसंशय निःसंशय pos=a,g=m,c=8,n=s
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सु सु pos=i
देशिकस्य देशिक pos=n,g=m,c=6,n=s
इव इव pos=i
पथि पथिन् pos=n,g=m,c=7,n=s
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part