Original

या दृष्टिशल्यो हृदयावगाढः प्रभो भृशं माम् अतुदत् सुतीक्ष्णः ।त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ॥ ७ ॥

Segmented

यो दृष्टि-शल्यः हृदय-अवगाढः प्रभो भृशम् माम् अतुदत् सु तीक्ष्णः त्वद्-वाक्य-संदंश-मुखेन मे स समुद्धृतः शल्यहृता इव शल्यः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दृष्टि दृष्टि pos=n,comp=y
शल्यः शल्य pos=n,g=m,c=1,n=s
हृदय हृदय pos=n,comp=y
अवगाढः अवगाह् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
भृशम् भृशम् pos=i
माम् मद् pos=n,g=,c=2,n=s
अतुदत् तुद् pos=v,p=3,n=s,l=lan
सु सु pos=i
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
संदंश संदंश pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
समुद्धृतः समुद्धृ pos=va,g=m,c=1,n=s,f=part
शल्यहृता शल्यहृत् pos=n,g=m,c=3,n=s
इव इव pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s