Original

प्रायेणालोक्य लोकं विषयरतिपरं मो क्षात् प्रतिहतं काव्यवाजेन तत्त्वं कथितम् इह मया मोक्षः परम् इति ।तद् बुद्ध्वा शामिकं यत् तद् अवहितम् इतो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतम् उपकरं चामीकरम् इति ॥ ६४ ॥

Segmented

प्रायेण आलोक्य लोकम् विषय-रति-परम् मोक्षात् प्रतिहतम् काव्य-व्याजेन तत्त्वम् कथितम् इह मया मोक्षः परम् इति तत् बुद्ध्वा शामिकम् यत् तत् अवहितम् इतस् ग्राह्यम् न ललितम् पांसुभ्यो धातु-जेभ्यः नियतम् उपकरम् चामीकरम् इति

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
आलोक्य आलोकय् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
विषय विषय pos=n,comp=y
रति रति pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
मोक्षात् मोक्ष pos=n,g=m,c=5,n=s
प्रतिहतम् प्रतिहन् pos=va,g=m,c=2,n=s,f=part
काव्य काव्य pos=n,comp=y
व्याजेन व्याज pos=n,g=m,c=3,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
मया मद् pos=n,g=,c=3,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
परम् परम् pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
शामिकम् शामिक pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अवहितम् अवधा pos=va,g=n,c=1,n=s,f=part
इतस् इतस् pos=i
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
ललितम् लल् pos=va,g=n,c=1,n=s,f=part
पांसुभ्यो पांसु pos=n,g=m,c=5,n=p
धातु धातु pos=n,comp=y
जेभ्यः pos=a,g=m,c=5,n=p
नियतम् नियतम् pos=i
उपकरम् उपकर pos=a,g=n,c=1,n=s
चामीकरम् चामीकर pos=n,g=n,c=1,n=s
इति इति pos=i