Original

भिक्षर्थं समये विवेश स पुरं दृष्टीर् जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः ।निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन् नात्मानम् उत्कर्षयन् ॥ ६२ ॥

Segmented

भिक्षा-अर्थम् समये विवेश स पुरम् दृष्टीः जनस्य आक्षिपन् लाभ-अ लाभ-सुख-असुख-आदिषु समः स्वस्थ-इन्द्रियः निस्पृहः निर्मोक्षाय चकार तत्र च कथाम् काले जनाय अर्थिने न एव उन्मार्ग-गतान् परान् परिभवन् आत्मानम् उत्कर्षयन्

Analysis

Word Lemma Parse
भिक्षा भिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
जनस्य जन pos=n,g=m,c=6,n=s
आक्षिपन् आक्षिप् pos=va,g=m,c=1,n=s,f=part
लाभ लाभ pos=n,comp=y
pos=i
लाभ लाभ pos=n,comp=y
सुख सुख pos=n,comp=y
असुख असुख pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
समः सम pos=n,g=m,c=1,n=s
स्वस्थ स्वस्थ pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
निस्पृहः निस्पृह pos=a,g=m,c=1,n=s
निर्मोक्षाय निर्मोक्ष pos=n,g=m,c=4,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
जनाय जन pos=n,g=m,c=4,n=s
अर्थिने अर्थिन् pos=a,g=m,c=4,n=s
pos=i
एव एव pos=i
उन्मार्ग उन्मार्ग pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
परान् पर pos=n,g=m,c=2,n=p
परिभवन् परिभू pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उत्कर्षयन् उत्कर्षय् pos=va,g=m,c=1,n=s,f=part