Original

त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा ।मनसि शमदमात्मैके विविक्ते मतिर् इव कामसुखैः परीक्षकस्य ॥ ६० ॥

Segmented

त्वयि परम-धृतौ निविष्ट-तत्त्वे भवन-गता न हि रंस्यते ध्रुवम् सा मनसि शम-दम-आत्मके विविक्ते मतिः इव काम-सुखैः परीक्षकस्य

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
परम परम pos=a,comp=y
धृतौ धृति pos=n,g=m,c=7,n=s
निविष्ट निविश् pos=va,comp=y,f=part
तत्त्वे तत्त्व pos=n,g=m,c=7,n=s
भवन भवन pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
pos=i
हि हि pos=i
रंस्यते रम् pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
शम शम pos=n,comp=y
दम दम pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s
विविक्ते विविच् pos=va,g=n,c=7,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
इव इव pos=i
काम काम pos=n,comp=y
सुखैः सुख pos=n,g=n,c=3,n=p
परीक्षकस्य परीक्षक pos=a,g=m,c=6,n=s