Original

अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव ।संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयां बभूव ॥ ६ ॥

Segmented

अथ आत्मनः शिष्य-गुणस्य च एव महामुनेः शास्तृ-गुणस्य च एव संदर्शन-अर्थम् स न मान-हेतोः स्वाम् कार्य-सिद्धिम् कथयांबभूव

Analysis

Word Lemma Parse
अथ अथ pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शिष्य शिष्य pos=n,comp=y
गुणस्य गुण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
महामुनेः महामुनि pos=n,g=m,c=6,n=s
शास्तृ शास्तृ pos=n,comp=y
गुणस्य गुण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
संदर्शन संदर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मान मान pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
कार्य कार्य pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
कथयांबभूव कथय् pos=v,p=3,n=s,l=lit