Original

ब्रवीतु तावत् पुरि विस्मितो जनस् त्वयि स्थिते कुर्वति धर्मदेशनाः ।अहो बताश्चर्यम् इदं विमुक्तये करोति रागी यद् अयम् कथाम् इति ॥ ५८ ॥

Segmented

ब्रवीतु तावत् पुरि विस्मितो जनः त्वयि स्थिते कुर्वति धर्म-देशनाः अहो बत आश्चर्यम् इदम् विमुक्तये करोति रागी यत् अयम् कथाम् इति

Analysis

Word Lemma Parse
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
तावत् तावत् pos=i
पुरि पुर् pos=n,g=f,c=7,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
कुर्वति कृ pos=va,g=m,c=7,n=s,f=part
धर्म धर्म pos=n,comp=y
देशनाः देशना pos=n,g=f,c=2,n=p
अहो अहो pos=i
बत बत pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विमुक्तये विमुक्ति pos=n,g=f,c=4,n=s
करोति कृ pos=v,p=3,n=s,l=lat
रागी रागिन् pos=a,g=m,c=1,n=s
यत् यत् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
इति इति pos=i