Original

विहाय तस्माद् इह कार्यम् आत्मनः कुरु स्थिरात्मन् परकार्यम् अप्य् अथो ।भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यताम् अयम् ॥ ५७ ॥

Segmented

विहाय तस्मात् इह कार्यम् आत्मनः कुरु स्थिर-आत्मन् पर-कार्यम् अपि अथो भ्रमत्सु सत्त्वेषु तम् आवृत-आत्मसु श्रुत-प्रदीपः निशि धार्यताम् अयम्

Analysis

Word Lemma Parse
विहाय विहा pos=vi
तस्मात् तस्मात् pos=i
इह इह pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
स्थिर स्थिर pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
पर पर pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
अथो अथो pos=i
भ्रमत्सु भ्रम् pos=va,g=m,c=7,n=p,f=part
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
तम् तद् pos=n,g=m,c=2,n=s
आवृत आवृ pos=va,comp=y,f=part
आत्मसु आत्मन् pos=n,g=m,c=7,n=p
श्रुत श्रुत pos=n,comp=y
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
धार्यताम् धारय् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s