Original

इहोत्तमेभ्योऽपि मतः स तूत्तमो य उत्तमं धर्मम् अवाप्य नैष्ठिकम् ।अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्योऽप्य् उपदेष्टुम् इच्छति ॥ ५६ ॥

Segmented

इह उत्तमेभ्यः ऽपि मतः स तु उत्तमः य उत्तमम् धर्मम् अवाप्य नैष्ठिकम् अ चिन्तयित्वा आत्म-गतम् परिश्रमम् शमम् परेभ्यो अपि उपदेष्टुम् इच्छति

Analysis

Word Lemma Parse
इह इह pos=i
उत्तमेभ्यः उत्तम pos=a,g=m,c=4,n=p
ऽपि अपि pos=i
मतः मन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
उत्तमः उत्तम pos=a,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
नैष्ठिकम् नैष्ठिक pos=a,g=m,c=2,n=s
pos=i
चिन्तयित्वा चिन्तय् pos=vi
आत्म आत्मन् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
परिश्रमम् परिश्रम pos=n,g=m,c=2,n=s
शमम् शम pos=n,g=m,c=2,n=s
परेभ्यो पर pos=n,g=m,c=4,n=p
अपि अपि pos=i
उपदेष्टुम् उपदिश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat