Original

इहार्थम् एवारभते नरोऽधमो विमध्यमस् तूभयलौकिकीं क्रियाम् ।क्रियाम् अमुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनर् अप्रवृत्तये ॥ ५५ ॥

Segmented

इह अर्थम् एव आरभते नरो ऽधमो विमध्यमः तु उभय-लौकिकीम् क्रियाम् क्रियाम् अमुत्र एव फलाय मध्यमो विशिष्ट-धर्मा पुनः अप्रवृत्तये

Analysis

Word Lemma Parse
इह इह pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
नरो नृ pos=n,g=m,c=8,n=p
ऽधमो अधम pos=a,g=m,c=1,n=s
विमध्यमः विमध्यम pos=a,g=m,c=1,n=s
तु तु pos=i
उभय उभय pos=a,comp=y
लौकिकीम् लौकिक pos=a,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
अमुत्र अमुत्र pos=i
एव एव pos=i
फलाय फल pos=n,g=n,c=4,n=s
मध्यमो मध्यम pos=a,g=m,c=1,n=s
विशिष्ट विशिष् pos=va,comp=y,f=part
धर्मा धर्मन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अप्रवृत्तये अप्रवृत्ति pos=n,g=f,c=4,n=s