Original

अवाप्तकार्योऽसि परां गतिं गतो न तेऽस्ति किं चित् करणीयम् अण्व् अपि ।अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परान् अपि ॥ ५४ ॥

Segmented

अवाप्त-कार्यः ऽसि पराम् गतिम् गतो न ते ऽस्ति किंचित् करणीयम् अणु अपि अतस् परम् सौम्य चर अनुकम्पया विमोक्षयन् कृच्छ्र-गतान् परान् अपि

Analysis

Word Lemma Parse
अवाप्त अवाप् pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
अणु अणु pos=a,g=n,c=1,n=s
अपि अपि pos=i
अतस् अतस् pos=i
परम् परम् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
चर चर् pos=v,p=2,n=s,l=lot
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
विमोक्षयन् विमोक्षय् pos=va,g=m,c=1,n=s,f=part
कृच्छ्र कृच्छ्र pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
परान् पर pos=n,g=m,c=2,n=p
अपि अपि pos=i