Original

सधर्म धर्मान्वयतो यतश्च ते मयि प्रसादोऽधिगमे च कौशलम् ।अतोऽस्ति भूयस् त्वयि मे विवक्षितं नतो हि भक्तश् च नियोगम् अर्हसि ॥ ५३ ॥

Segmented

सधर्म धर्म-अन्वयतः यतस् च ते मयि प्रसादो ऽधिगमे च कौशलम् अतो ऽस्ति भूयस् त्वयि मे विवक्षितम् नतो हि भक्तः च नियोगम् अर्हसि

Analysis

Word Lemma Parse
सधर्म सधर्म pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अन्वयतः अन्वय pos=n,g=m,c=5,n=s
यतस् यतस् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
ऽधिगमे अधिगम pos=n,g=m,c=7,n=s
pos=i
कौशलम् कौशल pos=n,g=n,c=1,n=s
अतो अतस् pos=i
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भूयस् भूयस् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
विवक्षितम् विवक्षित pos=n,g=n,c=1,n=s
नतो नम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
भक्तः भक्त pos=a,g=m,c=1,n=s
pos=i
नियोगम् नियोग pos=n,g=m,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat