Original

रजस्तमोभ्यां परिमुक्तचेतसस् तवैव चेयं सदृसी कृतज्ञता ।रजःप्रकर्षेण जगत्य् अवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ॥ ५२ ॥

Segmented

रजः-तमोभ्याम् परिमुक्त-चेतसः तव एव च इयम् सदृशी कृतज्ञ-ता रजः-प्रकर्षेण जगति अवस्थिते कृतज्ञ-भावः हि कृतज्ञ दुर्लभः

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
तमोभ्याम् तमस् pos=n,g=n,c=5,n=d
परिमुक्त परिमुच् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
सदृशी सदृश pos=a,g=f,c=1,n=s
कृतज्ञ कृतज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
रजः रजस् pos=n,comp=y
प्रकर्षेण प्रकर्ष pos=n,g=m,c=3,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
अवस्थिते अवस्था pos=va,g=n,c=7,n=s,f=part
कृतज्ञ कृतज्ञ pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s
हि हि pos=i
कृतज्ञ कृतज्ञ pos=a,g=m,c=8,n=s
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s