Original

अवैति बुद्धं नरदम्यसार्थिं कृती यथार्हन्न् उप्शान्तमानसः ।न दृष्टसत्योऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमान् अपि ॥ ५१ ॥

Segmented

अवैति बुद्धम् नर-दम्यसारथिम् कृती यथा अर्हन् उपशान्त-मानसः न दृष्ट-सत्यः ऽपि तथा अवबुध्यते पृथग्जनः किम् बत बुद्धिमान् अपि

Analysis

Word Lemma Parse
अवैति अवे pos=v,p=3,n=s,l=lat
बुद्धम् बुद्ध pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
दम्यसारथिम् दम्यसारथि pos=n,g=m,c=2,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
अर्हन् अर्हन्त् pos=n,g=m,c=1,n=s
उपशान्त उपशम् pos=va,comp=y,f=part
मानसः मानस pos=a,g=m,c=1,n=s
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
सत्यः सत्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तथा तथा pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
पृथग्जनः पृथग्जन pos=n,g=m,c=1,n=s
किम् किम् pos=i
बत बत pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
अपि अपि pos=i