Original

इदं कृतार्थः परमार्थवित् कृती त्वम् एव धीमन्न् अभिधातुम् अर्हसि ।अतीत्य कान्तारम् अवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ॥ ५० ॥

Segmented

इदम् कृतार्थः परम-अर्थ-विद् कृती त्वम् एव धीमन् अभिधातुम् अर्हसि अतीत्य कान्तारम् अवाप्त-साधनः सु दैशिकस्य इव कृतम् महा-वणिज्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
धीमन् धीमत् pos=a,g=m,c=8,n=s
अभिधातुम् अभिधा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अतीत्य अती pos=vi
कान्तारम् कान्तार pos=n,g=n,c=2,n=s
अवाप्त अवाप् pos=va,comp=y,f=part
साधनः साधन pos=n,g=m,c=1,n=s
सु सु pos=i
दैशिकस्य दैशिक pos=a,g=m,c=6,n=s
इव इव pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
वणिज् वणिज् pos=n,g=m,c=1,n=s