Original

काषायवासाः कनकावदातस् ततः स मूर्ध्ना गुरवे प्रणेमे ।वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीर् इव कर्णिकारः ॥ ५ ॥

Segmented

काषाय-वासाः कनक-अवदातः ततस् स मूर्ध्ना गुरवे प्रणेमे वात-ईरितः पल्लव-ताम्र-रागः पुष्प-उज्ज्वल-श्रीः इव कर्णिकारः

Analysis

Word Lemma Parse
काषाय काषाय pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
अवदातः अवदात pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
गुरवे गुरु pos=n,g=m,c=4,n=s
प्रणेमे प्रणम् pos=v,p=3,n=s,l=lit
वात वात pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
पल्लव पल्लव pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
रागः राग pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
इव इव pos=i
कर्णिकारः कर्णिकार pos=n,g=m,c=1,n=s