Original

मया न शक्यं प्रतिकर्तुम् अद्य किं गुरौ हितैषिण्य् अनुकम्पके त्वयि ।समुद्धृतो येन भवार्णवाद् अहं महार्णवाच् चूर्णितनौर् इवोर्मिभिः ॥ ४८ ॥

Segmented

मया नु शक्यम् प्रतिकर्तुम् अद्य किम् गुरौ हित-एषिणि अनुकम्पके त्वयि समुद्धृतो येन भव-अर्णवात् अहम् महा-अर्णवात् चूर्णित-नौः इव ऊर्मिभिः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
प्रतिकर्तुम् प्रतिकृ pos=vi
अद्य अद्य pos=i
किम् pos=n,g=n,c=1,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
हित हित pos=a,comp=y
एषिणि एषिन् pos=a,g=m,c=7,n=s
अनुकम्पके अनुकम्पक pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
समुद्धृतो समुद्धृ pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
भव भव pos=n,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
चूर्णित चूर्णय् pos=va,comp=y,f=part
नौः नौ pos=n,g=f,c=1,n=s
इव इव pos=i
ऊर्मिभिः ऊर्मि pos=n,g=m,c=3,n=p