Original

अहो हि सत्तेष्व् अतिमैत्रचेतसस् तथागतस्यानुजिघृक्षुता परा ।अपास्य यद् ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥ ४७ ॥

Segmented

अहो हि सत्त्वेषु अति मैत्र-चेतसः तथागतस्य अनुजिघृक्षु-ता परा अपास्य यत् ध्यान-सुखम् मुने परम् परस्य दुःख-उपरमाय खिद्यसे

Analysis

Word Lemma Parse
अहो अहो pos=i
हि हि pos=i
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
अति अति pos=i
मैत्र मैत्र pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s
तथागतस्य तथागत pos=n,g=m,c=6,n=s
अनुजिघृक्षु अनुजिघृक्षु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
अपास्य अपास् pos=vi
यत् यत् pos=i
ध्यान ध्यान pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
दुःख दुःख pos=n,comp=y
उपरमाय उपरम pos=n,g=m,c=4,n=s
खिद्यसे खिद् pos=v,p=2,n=s,l=lat