Original

यथा हि रत्नाकरम् एत्य दुर्मतिर् विहाय रत्नान्य् असतो मणिन् हरेत् ।अपास्य संबोधिसुखं तहोत्तमं श्रमं व्रजेत् कामसुखोपअब्धये ॥ ४६ ॥

Segmented

यथा हि रत्नाकरम् एत्य दुर्मतिः विहाय रत्नानि असतः मणीन् हरेत् अपास्य संबोधि-सुखम् तथा उत्तमम् श्रमम् व्रजेत् काम-सुख-उपलब्धये

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
रत्नाकरम् रत्नाकर pos=n,g=m,c=2,n=s
एत्य pos=vi
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
विहाय विहा pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
असतः असत् pos=a,g=m,c=2,n=p
मणीन् मणि pos=n,g=m,c=2,n=p
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
अपास्य अपास् pos=vi
संबोधि सम्बोधि pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
तथा तथा pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
काम काम pos=n,comp=y
सुख सुख pos=n,comp=y
उपलब्धये उपलब्धि pos=n,g=f,c=4,n=s