Original

इदं हि भुक्त्वा सुचि शामिकं सुखं न मे मनः कांषति काम्जं सुखम् ।महार्हम् अप्य् अन्नम् अदैवाहृतं दिवौकसो भुक्तवतः सुधाम् इव ॥ ४४ ॥

Segmented

इदम् हि भुक्त्वा शुचि शामिकम् सुखम् न मे मनः काङ्क्षति काम-जम् सुखम् महार्हम् अपि अन्नम् अ दैवत-आहृतम् दिवौकसो भुक्तवतः सुधाम् इव

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
हि हि pos=i
भुक्त्वा भुज् pos=vi
शुचि शुचि pos=a,g=n,c=2,n=s
शामिकम् शामिक pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
काङ्क्षति काङ्क्ष् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
महार्हम् महार्ह pos=a,g=n,c=2,n=s
अपि अपि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
दैवत दैवत pos=n,comp=y
आहृतम् आहृ pos=va,g=n,c=2,n=s,f=part
दिवौकसो दिवौकस् pos=n,g=m,c=6,n=s
भुक्तवतः भुज् pos=va,g=m,c=6,n=s,f=part
सुधाम् सुधा pos=n,g=f,c=2,n=s
इव इव pos=i