Original

अतो हि तत्त्वं परिगम्य सम्यञ् निर्धूय दोषान् अधिगम्य शान्तिम् ।स्वं नाश्रयं संप्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ ४३ ॥

Segmented

अथो हि तत्त्वम् परिगम्य सम्यक् निर्धूय दोषान् अधिगम्य शान्तिम् स्वम् ना आश्रयम् सम्प्रति चिन्तयामि न तम् जनम् ना अप्सरसः न देवान्

Analysis

Word Lemma Parse
अथो अथो pos=i
हि हि pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
परिगम्य परिगम् pos=vi
सम्यक् सम्यक् pos=i
निर्धूय निर्धू pos=vi
दोषान् दोष pos=n,g=m,c=2,n=p
अधिगम्य अधिगम् pos=vi
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
ना pos=i
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
सम्प्रति सम्प्रति pos=i
चिन्तयामि चिन्तय् pos=v,p=1,n=s,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
ना pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
pos=i
देवान् देव pos=n,g=m,c=2,n=p