Original

शान्तस्य तुष्टस्य सुखो विवेको विज्ञातत्त्वस्य परीक्षकस्य ।प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वम् असक्तबुद्धेः ॥ ४२ ॥

Segmented

शान्तस्य तुष्टस्य सुखो विवेको विज्ञात-तत्त्वस्य परीक्षकस्य प्रहीण-मानस्य च निर्मदस्य सुखम् विराग-त्वम् असक्त-बुद्धेः

Analysis

Word Lemma Parse
शान्तस्य शम् pos=va,g=m,c=6,n=s,f=part
तुष्टस्य तुष् pos=va,g=m,c=6,n=s,f=part
सुखो सुख pos=a,g=m,c=1,n=s
विवेको विवेक pos=n,g=m,c=1,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
तत्त्वस्य तत्त्व pos=n,g=m,c=6,n=s
परीक्षकस्य परीक्षक pos=a,g=m,c=6,n=s
प्रहीण प्रहा pos=va,comp=y,f=part
मानस्य मान pos=n,g=m,c=6,n=s
pos=i
निर्मदस्य निर्मद pos=a,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
विराग विराग pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
असक्त असक्त pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s