Original

अहो विशेषेण विषेषदर्शिंस् त्वयानुकम्पा मयि दर्षितेयम् ।यत् कामपण्के भगवन् निमग्नस् त्रातोऽस्मि संसारभयाद् अकामः ॥ ४० ॥

Segmented

अहो विशेषेण विशेष-दर्शिन् त्वया अनुकम्पा मयि दर्शिता इयम् यत् काम-पङ्के भगवन् निमग्नः त्रातः ऽस्मि संसार-भयात् अकामः

Analysis

Word Lemma Parse
अहो अहो pos=i
विशेषेण विशेषेण pos=i
विशेष विशेष pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
दर्शिता दर्शय् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
यत् यत् pos=i
काम काम pos=n,comp=y
पङ्के पङ्क pos=n,g=m,c=7,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
त्रातः त्रा pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संसार संसार pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
अकामः अकाम pos=a,g=m,c=1,n=s