Original

यस्यार्थकामप्रभवा हि भक्तिस् ततोऽस्य सा तिष्ठति रूढमूला ।धर्मान्वयो यस्य तु भक्तिरागस् तस्य प्रसादो हृदयावगाढः ॥ ४ ॥

Segmented

यस्य अर्थ-काम-प्रभवा हि भक्तिः ततस् ऽस्य सा तिष्ठति रूढ-मूला धर्म-अन्वयः यस्य तु भक्ति-रागः तस्य प्रसादो हृदय-अवगाढः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
प्रभवा प्रभव pos=n,g=f,c=1,n=s
हि हि pos=i
भक्तिः भक्ति pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
रूढ रुह् pos=va,comp=y,f=part
मूला मूल pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
अन्वयः अन्वय pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तु तु pos=i
भक्ति भक्ति pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
हृदय हृदय pos=n,comp=y
अवगाढः अवगाह् pos=va,g=m,c=1,n=s,f=part