Original

इत्य् एवमादि स्थिरबुद्धिचित्तस् तथागतेनाभिहितो हिताय ।स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर् वाक्यम् उवाच नन्दः ॥ ३९ ॥

Segmented

इति एवमादि स्थिर-बुद्धि-चित्तः तथागतेन अभिहितः हिताय स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिः वाक्यम् उवाच नन्दः

Analysis

Word Lemma Parse
इति इति pos=i
एवमादि एवमादि pos=a,g=n,c=2,n=s
स्थिर स्थिर pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
तथागतेन तथागत pos=n,g=m,c=3,n=s
अभिहितः अभिधा pos=va,g=m,c=1,n=s,f=part
हिताय हित pos=n,g=n,c=4,n=s
स्तवेषु स्तव pos=n,g=m,c=7,n=p
निन्दासु निन्दा pos=n,g=f,c=7,n=p
pos=i
निर्व्यपेक्षः निर्व्यपेक्ष pos=a,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s