Original

दुःखं न मे स्यात् सुखम् एव मे स्याद् इति प्रवृत्तः स्ततं हि लोकः ।न वेत्ति तच् चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यतावत् ॥ ३८ ॥

Segmented

दुःखम् न मे स्यात् सुखम् एव मे स्यात् इति प्रवृत्तः सततम् हि लोकः न वेत्ति तत् च एव तथा यथा स्यात् प्राप्तम् त्वया अद्य असुलभम् यथावत्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
हि हि pos=i
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
असुलभम् असुलभ pos=a,g=n,c=1,n=s
यथावत् यथावत् pos=i