Original

दुःखप्रतीकारनिमित्तम् आर्तः कृष्यादिभिः खेदम् उपैति लोकः ।अजस्रम् आगच्छति तच् च भूयो ज्ञानेन यस्याद्य कृतस् त्वयान्तः ॥ ३७ ॥

Segmented

दुःख-प्रतीकार-निमित्तम् आर्तः कृषि-आदिभिः खेदम् उपैति लोकः अजस्रम् आगच्छति तत् च भूयो ज्ञानेन यस्य अद्य कृतः त्वया अन्तः

Analysis

Word Lemma Parse
दुःख दुःख pos=n,comp=y
प्रतीकार प्रतीकार pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
आर्तः आर्त pos=a,g=m,c=1,n=s
कृषि कृषि pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
खेदम् खेद pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
अजस्रम् अजस्रम् pos=i
आगच्छति आगम् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
भूयो भूयस् pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s