Original

उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।प्रज्ञामयं यस्य हि नास्ति चक्षुश् चक्षुर् न तस्यास्ति सचक्षुषोऽपि ॥ ३६ ॥

Segmented

उन्मीलितस्य अपि जनस्य मध्ये निमीलितस्य अपि तथा एव चक्षुः प्रज्ञा-मयम् यस्य हि ना अस्ति चक्षुः चक्षुः न तस्य अस्ति स चक्षुषः ऽपि

Analysis

Word Lemma Parse
उन्मीलितस्य उन्मील् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
जनस्य जन pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
निमीलितस्य निमीलय् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हि हि pos=i
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i