Original

अद्य प्रकृष्ता तव बुद्धिमत्ता कृत्स्नं यया ते कृतम् आत्मकार्यम् ।श्रुतोन्नतस्यापि हि नास्ति बुद्धिर् नोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ ३५ ॥

Segmented

अद्य प्रकृष्टा तव बुद्धिमत्-ता कृत्स्नम् यया ते कृतम् आत्म-कार्यम् श्रुत-उन्नतस्य अपि हि ना अस्ति बुद्धिः ना उत्पद्यते श्रेयसि यस्य बुद्धिः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रकृष्टा प्रकृष्ट pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
बुद्धिमत् बुद्धिमत् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
श्रुत श्रुत pos=n,comp=y
उन्नतस्य उन्नम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
हि हि pos=i
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ना pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s