Original

भवत्य् अरूपोऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर् गुणैः स्वैः ।दोषैः परीतो मलिनीकरैस् तु सुदर्शनीयोऽपि विरूप एव ॥ ३४ ॥

Segmented

भवति अरूपः ऽपि हि दर्शनीयः सु अलंकृतः श्रेष्ठतमैः गुणैः स्वैः दोषैः परीतो मलिनीकरैः तु सु दर्शनीयः ऽपि विरूप एव

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
अरूपः अरूप pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
सु सु pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
श्रेष्ठतमैः श्रेष्ठतम pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
परीतो परी pos=va,g=m,c=1,n=s,f=part
मलिनीकरैः मलिनीकर pos=a,g=m,c=3,n=p
तु तु pos=i
सु सु pos=i
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
विरूप विरूप pos=a,g=m,c=1,n=s
एव एव pos=i