Original

आरण्यकं क्भैक्षचरं विनीतं द्क्रष्यामि नन्दं निभृतं कदेति ।आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ ३३ ॥

Segmented

आरण्यकम् भैक्ष-चरम् विनीतम् द्रक्ष्यामि नन्दम् निभृतम् कदा इति आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथा असि दिष्ट्या मम दर्शनीयः

Analysis

Word Lemma Parse
आरण्यकम् आरण्यक pos=a,g=m,c=2,n=s
भैक्ष भैक्ष pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
विनीतम् विनी pos=va,g=m,c=2,n=s,f=part
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
नन्दम् नन्द pos=n,g=m,c=2,n=s
निभृतम् निभृत pos=a,g=m,c=2,n=s
कदा कदा pos=i
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरस्तात् पुरस्तात् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
दिदृक्षा दिदृक्षा pos=n,g=f,c=1,n=s
तथा तथा pos=i
असि अस् pos=v,p=2,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
दर्शनीयः दृश् pos=va,g=m,c=1,n=s,f=krtya