Original

दिष्ट्यासि शान्तिं परमाम् उपेतो निस्तीर्णकान्तार इवाप्तसारः ।सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस् तथैव ॥ ३२ ॥

Segmented

दिष्ट्या असि शान्तिम् परमाम् उपेतः निस्तीर्ण-कान्तारः इव आप्त-सारः सर्वो हि संसार-गतः भय-आर्तः यथा एव कान्तार-गतः तथा एव

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
निस्तीर्ण निस्तृ pos=va,comp=y,f=part
कान्तारः कान्तार pos=n,g=m,c=1,n=s
इव इव pos=i
आप्त आप् pos=va,comp=y,f=part
सारः सार pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
हि हि pos=i
संसार संसार pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भय भय pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
कान्तार कान्तार pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i