Original

अद्यापदेष्टुं तव युक्तरूपं शुद्धोधनो मे नृपतिः पितेति ।भ्रष्टस्य धर्मात् पितृभिर् निपाताद् अश्लाघनियो हि कुलापदेशः ॥ ३१ ॥

Segmented

अद्य अपदेष्टुम् तव युक्त-रूपम् शुद्धोदनो मे नृपतिः पिता इति भ्रष्टस्य धर्मात् पितृभिः निपातात् अ श्लाघनीयः हि कुल-अपदेशः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपदेष्टुम् अपदिश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
युक्त युज् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=2,n=s
शुद्धोदनो शुद्धोदन pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इति इति pos=i
भ्रष्टस्य भ्रंश् pos=va,g=m,c=6,n=s,f=part
धर्मात् धर्म pos=n,g=m,c=5,n=s
पितृभिः पितृ pos=n,g=m,c=3,n=p
निपातात् निपात pos=n,g=m,c=5,n=s
pos=i
श्लाघनीयः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
कुल कुल pos=n,comp=y
अपदेशः अपदेश pos=n,g=m,c=1,n=s