Original

अभ्युच्छ्रितो द्रव्यमदेन पूर्वम् अद्यासि तृष्नोपरमात् समृद्धः ।यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धोऽपि सदा दरिद्रः ॥ ३० ॥

Segmented

अभ्युच्छ्रितो द्रव्य-मदेन पूर्वम् अद्य असि तृष्णा-उपरमात् समृद्धः यावत् स तर्षः पुरुषो हि लोके तावत् समृद्धो ऽपि सदा दरिद्रः

Analysis

Word Lemma Parse
अभ्युच्छ्रितो अभ्युच्छ्रि pos=va,g=m,c=1,n=s,f=part
द्रव्य द्रव्य pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
अद्य अद्य pos=i
असि अस् pos=v,p=2,n=s,l=lat
तृष्णा तृष्णा pos=n,comp=y
उपरमात् उपरम pos=n,g=m,c=5,n=s
समृद्धः समृध् pos=va,g=m,c=1,n=s,f=part
यावत् यावत् pos=i
pos=i
तर्षः तर्ष pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
तावत् तावत् pos=i
समृद्धो समृध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
सदा सदा pos=i
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s