Original

यतो हि येनाधिगतो विशेषस् तस्योत्तमाङ्गेऽर्हति कर्तुमिड्याम् ।आर्यः सरागोऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः ॥ ३ ॥

Segmented

यतो हि येन अधिगतः विशेषः तस्य उत्तमाङ्गे ऽर्हति कर्तुम् ईड्याम् आर्यः स रागः ऽपि कृतज्ञ-भावात् प्रक्षीण-मानः किमु वीत-रागः

Analysis

Word Lemma Parse
यतो यतस् pos=i
हि हि pos=i
येन यद् pos=n,g=m,c=3,n=s
अधिगतः अधिगम् pos=va,g=m,c=1,n=s,f=part
विशेषः विशेष pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उत्तमाङ्गे उत्तमाङ्ग pos=n,g=n,c=7,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
कर्तुम् कृ pos=vi
ईड्याम् ईड् pos=va,g=f,c=2,n=s,f=krtya
आर्यः आर्य pos=a,g=m,c=1,n=s
pos=i
रागः राग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कृतज्ञ कृतज्ञ pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
प्रक्षीण प्रक्षि pos=va,comp=y,f=part
मानः मान pos=n,g=m,c=1,n=s
किमु किमु pos=i
वीत वी pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s