Original

निर्वाप्य रागाग्निम् उदीर्णम् अद्यासि लोके रणशीर्षशूरः ।दुःखं हि शेते शयनेऽप्य् उदारे क्लेशाग्निना चेतसि धयमानः ॥ २९ ॥

Segmented

निर्वाप्य राग-अग्निम् उदीर्णम् अद्य दिष्ट्या सुखम् स्वप्स्यसि वीत-दाहः दुःखम् हि शेते शयने अपि उदारे क्लेश-अग्निना चेतसि दह्यमानः

Analysis

Word Lemma Parse
निर्वाप्य निर्वापय् pos=vi
राग राग pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उदीर्णम् उदीर् pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
सुखम् सुखम् pos=i
स्वप्स्यसि स्वप् pos=v,p=2,n=s,l=lrt
वीत वी pos=va,comp=y,f=part
दाहः दाह pos=n,g=m,c=1,n=s
दुःखम् दुःखम् pos=i
हि हि pos=i
शेते शी pos=v,p=3,n=s,l=lat
शयने शयन pos=n,g=n,c=7,n=s
अपि अपि pos=i
उदारे उदार pos=a,g=n,c=7,n=s
क्लेश क्लेश pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
चेतसि चेतस् pos=n,g=n,c=7,n=s
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part