Original

निर्जित्य मारं युधि दुर्निवारम् अद्यासि लोके रणशीर्षूरः ।शूरोऽप्य् आसूरः स हि वेदितव्यो दोषैर् अमित्रैर् इव हन्यते यः ॥ २८ ॥

Segmented

निर्जित्य मारम् युधि दुर्निवारम् अद्य असि लोके रण-शीर्ष-शूरः शूरो अपि अ शूरः स हि वेदितव्यो दोषैः अमित्रैः इव हन्यते यः

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
मारम् मार pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
दुर्निवारम् दुर्निवार pos=a,g=m,c=2,n=s
अद्य अद्य pos=i
असि अस् pos=v,p=2,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
रण रण pos=n,comp=y
शीर्ष शीर्षन् pos=n,comp=y
शूरः शूर pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वेदितव्यो विद् pos=va,g=m,c=1,n=s,f=krtya
दोषैः दोष pos=n,g=m,c=3,n=p
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
इव इव pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s