Original

दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः ।उदेति दुःखेन गतो ह्य् अधस्तात् कूर्मो युगच्छिद्र इवार्ञवस्थः ॥ २७ ॥

Segmented

दिष्ट्या दुरापः क्षण-संनिपातः न अयम् कृतो मोह-वशेन मोघः उदेति दुःखेन गतो हि अधस्तात् कूर्मो युग-छिद्रे इव अर्णव-स्थः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दुरापः दुराप pos=a,g=m,c=1,n=s
क्षण क्षण pos=n,comp=y
संनिपातः संनिपात pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मोह मोह pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
मोघः मोघ pos=a,g=m,c=1,n=s
उदेति उदि pos=v,p=3,n=s,l=lat
दुःखेन दुःख pos=n,g=n,c=3,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अधस्तात् अधस्तात् pos=i
कूर्मो कूर्म pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
छिद्रे छिद्र pos=n,g=n,c=7,n=s
इव इव pos=i
अर्णव अर्णव pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s