Original

अहो धृतिस् तेऽविषयात्मकस्य यत् त्वं मतिं मोक्षविधाव् अकार्षीः ।यास्यामि निष्ठाम् इति बालिशो हि जन्मक्षयात् त्रासम् इहाभ्युपैति ॥ २६ ॥

Segmented

अहो धृतिः ते अ विषय-आत्मकस्य यत् त्वम् मतिम् मोक्ष-विधौ अकार्षीः यास्यामि निष्ठाम् इति बालिशो हि जन्म-क्षयात् त्रासम् इह अभ्युपैति

Analysis

Word Lemma Parse
अहो अहो pos=i
धृतिः धृति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विषय विषय pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=m,c=6,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
अकार्षीः कृ pos=v,p=2,n=s,l=lun
यास्यामि या pos=v,p=1,n=s,l=lrt
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
इति इति pos=i
बालिशो बालिश pos=n,g=m,c=1,n=s
हि हि pos=i
जन्म जन्मन् pos=n,comp=y
क्षयात् क्षय pos=n,g=m,c=5,n=s
त्रासम् त्रास pos=n,g=m,c=2,n=s
इह इह pos=i
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat