Original

अद्यार्थवत् ते श्रुतवच् छ्रुतं तच् छ्रुतानुरूपं प्रतिपद्य धर्मम् ।कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ २५ ॥

Segmented

अद्य अर्थवत् ते श्रुतवत् श्रुतम् तद्-श्रुत-अनुरूपम् प्रतिपद्य धर्मम् कृत-श्रुतः विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इव आत्त-शस्त्रः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रुतवत् श्रुतवत् pos=a,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
श्रुत श्रुत pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
प्रतिपद्य प्रतिपद् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
श्रुतः श्रुत pos=n,g=m,c=1,n=s
विप्रतिपद्यमानो विप्रतिपद् pos=va,g=m,c=1,n=s,f=part
निन्द्यो निन्द् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
निर्वीर्य निर्वीर्य pos=a,g=m,c=1,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s