Original

अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत् ते ।अतः पुनश् चाप्रयताम् असौम्यां यत् सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ २४ ॥

Segmented

अद्या असि शौचेन परेण युक्तो वाच्-काय-चेतांसि शुचीनि यत् ते अतः पुनः च अ प्रयताम् अ सौम्याम् यत् सौम्य नो वेक्ष्यसि गर्भशय्याम्

Analysis

Word Lemma Parse
अद्या अद्य pos=i
असि अस् pos=v,p=2,n=s,l=lat
शौचेन शौच pos=n,g=n,c=3,n=s
परेण पर pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वाच् वाच् pos=n,comp=y
काय काय pos=n,comp=y
चेतांसि चेतस् pos=n,g=n,c=1,n=p
शुचीनि शुचि pos=a,g=n,c=1,n=p
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
अतः अतस् pos=i
पुनः पुनर् pos=i
pos=i
pos=i
प्रयताम् प्रयम् pos=va,g=f,c=2,n=s,f=part
pos=i
सौम्याम् सौम्य pos=a,g=f,c=2,n=s
यत् यत् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
नो नो pos=i
वेक्ष्यसि विश् pos=v,p=2,n=s,l=lrt
गर्भशय्याम् गर्भशय्या pos=n,g=f,c=2,n=s