Original

अद्यासि सुप्रव्रजितो जितात्मन्न् ऐश्वर्यम् अप्य् आत्मनि येन लब्धम् ।जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्व् अजितेन्द्रियस्य ॥ २३ ॥

Segmented

अद्या असि सु प्रव्रजितः जित-आत्मन् ऐश्वर्यम् अपि आत्मनि येन लब्धम् जित-आत्मनः प्रव्रजनम् हि साधु चल-आत्मनः न तु अजित-इन्द्रियस्य

Analysis

Word Lemma Parse
अद्या अद्य pos=i
असि अस् pos=v,p=2,n=s,l=lat
सु सु pos=i
प्रव्रजितः प्रव्रज् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रव्रजनम् प्रव्रजन pos=n,g=n,c=1,n=s
हि हि pos=i
साधु साधु pos=a,g=n,c=1,n=s
चल चल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
तु तु pos=i
अजित अजित pos=a,comp=y
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s