Original

ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य ।धर्मान्वयं चानुगतं प्रसादं मेघस्वरस् तं मुनिर् आबभाषे ॥ २१ ॥

Segmented

ततः प्रमादात् प्रसृतस्य पूर्वम् श्रुत्वा धृतिम् व्याकरणम् च तस्य धर्म-अन्वयम् च अनुगतम् प्रसादम् मेघ-स्वरः तम् मुनिः आबभाषे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
प्रसृतस्य प्रसृ pos=va,g=m,c=6,n=s,f=part
पूर्वम् पूर्वम् pos=i
श्रुत्वा श्रु pos=vi
धृतिम् धृति pos=n,g=f,c=2,n=s
व्याकरणम् व्याकरण pos=n,g=n,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अन्वयम् अन्वय pos=n,g=m,c=2,n=s
pos=i
अनुगतम् अनुगम् pos=va,g=m,c=2,n=s,f=part
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
स्वरः स्वर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit