Original

इत्य् एवम् उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः ।प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाभासे ॥ २० ॥

Segmented

इति एवम् उक्त्वा गुरु-बाहुमान्यात् सर्वेण कायेन स गाम् निपन्नः प्रवेरितो लोहित-चन्दन-अक्तः हैमो महा-स्तम्भः इव आबभासे

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
गुरु गुरु pos=n,comp=y
बाहुमान्यात् बाहुमान्य pos=n,g=n,c=5,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
कायेन काय pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=f,c=2,n=s
निपन्नः निपद् pos=va,g=m,c=1,n=s,f=part
प्रवेरितो प्रवेरित pos=a,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
अक्तः अञ्ज् pos=va,g=m,c=1,n=s,f=part
हैमो हैम pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
स्तम्भः स्तम्भ pos=n,g=m,c=1,n=s
इव इव pos=i
आबभासे आभास् pos=v,p=3,n=s,l=lit